B 327-15 Grahalāghava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/15
Title: Grahalāghava
Dimensions: 25 x 10.4 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2871
Remarks:


Reel No. B 327-15 Inventory No. 39856

Title Grahalāghava

Author Gaṇeśa Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.4 cm

Folios 14

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word śrīrāma

Place of Deposit NAK

Accession No. 5/2871

Manuscript Features

On the exposure two is written

|| atha grahalāghavamūlaṃ likhyate ||

atha mṛtyukuṇḍalījñānam ||

janmalagnāṅkamaṣtāṅkapraśnalagnāṅkasaṃyutam ||

aṣṭamasvāminā yuktaṃ lagnanāthena bhājitam || 1 ||

jīvatyaṅke vijānīyāc chūnye mṛtyuṃ vinirdiśet ||

athā 'yanāṃśānayanaṃ tātkālikīya karaṇañcoktaṃ hāyanaratne ||

bhūnetravedo na421śako daśāṃśa-

hīnaḥ khaṣaḍbhiir vihṛto yanāṃśāḥ |

trighnorkarāśi (!) svadalena yuktas

tāvan mitābhir vikalābhir āḍhyaḥ| 1 |

patre 14 puºº śrīkṛṣṇājyotirvidaḥ rāmanagara

exp. 3b is eligible

After the colophon is written

ghaṭikālakṣaṇam āha |

laghvakṣarasamaḥ kālaḥ kṣaṇa ityabhidhīyate |

dvau kṣaṇau [[te]] truṭir jñeyā prāṇās tu daśabhi[[ḥ]] smṛtaḥ

ṣaḍbhi (!) prāṇaiḥ palaṃ proktaṃ tadghaṭyā ghaṭikā smṛtā | 1 |

atha ravicaṃdrayor grahaṇe āryapakṣeṇā bhavataḥ sparśamokṣau ...

Excerpts

Beginning

śrīgaṇeśāya namaḥ | śrīsarasvatyai namaḥ |

jyotiḥprabodhajananī pariśodhya cittaṃ

tatsūktakarmacaraṇair gahanārthapūrṇā ||

svalpākṣarāpi (2) ca tadaṃśakṛtair upāyair

vyaktīkṛtā jayati keśavavākśrutiś ca || 1 ||

paribhagnasamaur vikeśacāpaṃ

dṛḍhaguṇahāralasat suvṛttabāhuṃ |

su(3)phalapradamāttanṛpabhaṃ

tat smara rāmaṃ karaṇaṃ ca viṣṇurūpaṃ || 2 || (fol. 1v1–3)

End

viṃtryaṃśeṃśāḥ piṃḍanā aṃtarasya

ṣaṣṭho nāḥ sva(3)rgapiṃḍādripiṃḍāt |

glau vimbaṃ syāt tadvad bahu‥ ‥prabhāsya ||

trighnasyākṣāṃśo na yuktāni bhāni || 13 ||

vārādike bhū kuguṇāḥ (4) kuvāṇā|1|31|50

piṃḍe dvayaṃ bhe dvayam īśanāḍyaḥ 2|11 ||

kṣepyāḥ krameṇa pratimāyam (!) atra

rāhau yugāṃkāḥ kalikā vi94yojyāḥ (5) 14 || (fol. 14v2–5)

Colophon

iti śrīgaṇeśadaivajñakṛtau grahalāghave paṃcāṃgānayanagra⟨hā⟩haṇādhikāraḥ || ❁ || (fol. 14v5)

Microfilm Details

Reel No. B 327/15

Date of Filming 21-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-02-2007

Bibliography