B 327-15 Grahalāghava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 327/15
Title: Grahalāghava
Dimensions: 25 x 10.4 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2871
Remarks:
Reel No. B 327-15 Inventory No. 39856
Title Grahalāghava
Author Gaṇeśa Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.4 cm
Folios 14
Lines per Folio 12
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word śrīrāma
Place of Deposit NAK
Accession No. 5/2871
Manuscript Features
On the exposure two is written
|| atha grahalāghavamūlaṃ likhyate ||
atha mṛtyukuṇḍalījñānam ||
janmalagnāṅkamaṣtāṅkapraśnalagnāṅkasaṃyutam ||
aṣṭamasvāminā yuktaṃ lagnanāthena bhājitam || 1 ||
jīvatyaṅke vijānīyāc chūnye mṛtyuṃ vinirdiśet ||
athā 'yanāṃśānayanaṃ tātkālikīya karaṇañcoktaṃ hāyanaratne ||
bhūnetravedo na421śako daśāṃśa-
hīnaḥ khaṣaḍbhiir vihṛto yanāṃśāḥ |
trighnorkarāśi (!) svadalena yuktas
tāvan mitābhir vikalābhir āḍhyaḥ| 1 |
patre 14 puºº śrīkṛṣṇājyotirvidaḥ rāmanagara
exp. 3b is eligible
After the colophon is written
ghaṭikālakṣaṇam āha |
laghvakṣarasamaḥ kālaḥ kṣaṇa ityabhidhīyate |
dvau kṣaṇau [[te]] truṭir jñeyā prāṇās tu daśabhi[[ḥ]] smṛtaḥ
ṣaḍbhi (!) prāṇaiḥ palaṃ proktaṃ tadghaṭyā ghaṭikā smṛtā | 1 |
atha ravicaṃdrayor grahaṇe āryapakṣeṇā bhavataḥ sparśamokṣau ...
Excerpts
Beginning
śrīgaṇeśāya namaḥ | śrīsarasvatyai namaḥ |
jyotiḥprabodhajananī pariśodhya cittaṃ
tatsūktakarmacaraṇair gahanārthapūrṇā ||
svalpākṣarāpi (2) ca tadaṃśakṛtair upāyair
vyaktīkṛtā jayati keśavavākśrutiś ca || 1 ||
paribhagnasamaur vikeśacāpaṃ
dṛḍhaguṇahāralasat suvṛttabāhuṃ |
su(3)phalapradamāttanṛpabhaṃ
tat smara rāmaṃ karaṇaṃ ca viṣṇurūpaṃ || 2 || (fol. 1v1–3)
End
viṃtryaṃśeṃśāḥ piṃḍanā aṃtarasya
ṣaṣṭho nāḥ sva(3)rgapiṃḍādripiṃḍāt |
glau vimbaṃ syāt tadvad bahu‥ ‥prabhāsya ||
trighnasyākṣāṃśo na yuktāni bhāni || 13 ||
vārādike bhū kuguṇāḥ (4) kuvāṇā|1|31|50
piṃḍe dvayaṃ bhe dvayam īśanāḍyaḥ 2|11 ||
kṣepyāḥ krameṇa pratimāyam (!) atra
rāhau yugāṃkāḥ kalikā vi94yojyāḥ (5) 14 || (fol. 14v2–5)
Colophon
iti śrīgaṇeśadaivajñakṛtau grahalāghave paṃcāṃgānayanagra⟨hā⟩haṇādhikāraḥ || ❁ || (fol. 14v5)
Microfilm Details
Reel No. B 327/15
Date of Filming 21-07-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 22-02-2007
Bibliography